Original

उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः ।तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥ ५५ ॥

Segmented

उभौ सिंह-रव-उन्मिश्रम् शङ्ख-शब्दम् प्रचक्रतुः तथा एव चाप-निर्घोषम् चक्रतुः तौ महा-रथा

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
सिंह सिंह pos=n,comp=y
रव रव pos=n,comp=y
उन्मिश्रम् उन्मिश्र pos=a,g=m,c=2,n=s
शङ्ख शङ्ख pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
प्रचक्रतुः प्रकृ pos=v,p=3,n=d,l=lit
तथा तथा pos=i
एव एव pos=i
चाप चाप pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d