Original

अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ ।राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥ ५४ ॥

Segmented

अन्तरम् च प्रहारेषु तर्कयन्तौ महा-रथा राजन्न् अन्तर-मार्ग-स्थौ स्थितौ आस्ताम् मुहुः मुहुः

Analysis

Word Lemma Parse
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
pos=i
प्रहारेषु प्रहार pos=n,g=m,c=7,n=p
तर्कयन्तौ तर्कय् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
राजन्न् राजन् pos=n,g=m,c=8,n=s
अन्तर अन्तर pos=a,comp=y
मार्ग मार्ग pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
आस्ताम् अस् pos=v,p=3,n=d,l=lan
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i