Original

मण्डलानि विचित्राणि गतप्रत्यागतानि च ।अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥ ५३ ॥

Segmented

मण्डलानि विचित्राणि गत-प्रत्यागतानि च अदर्शयेताम् बहुधा सूत-सामर्थ्य-लाघवात्

Analysis

Word Lemma Parse
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
गत गम् pos=va,comp=y,f=part
प्रत्यागतानि प्रत्यागम् pos=va,g=n,c=2,n=p,f=part
pos=i
अदर्शयेताम् दर्शय् pos=v,p=3,n=d,l=lan
बहुधा बहुधा pos=i
सूत सूत pos=n,comp=y
सामर्थ्य सामर्थ्य pos=n,comp=y
लाघवात् लाघव pos=n,g=n,c=5,n=s