Original

यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति ।नाशक्नुतां तदान्योन्यमभिसंधातुमाहवे ॥ ५२ ॥

Segmented

यतमानौ तु तौ वीरौ अन्योन्यस्य वधम् प्रति न अशक्नुताम् तदा अन्योन्यम् अभिसंधातुम् आहवे

Analysis

Word Lemma Parse
यतमानौ यत् pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
pos=i
अशक्नुताम् शक् pos=v,p=3,n=d,l=lan
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंधातुम् अभिसंधा pos=vi
आहवे आहव pos=n,g=m,c=7,n=s