Original

ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् ।गाङ्गेयसारथिं संख्ये निर्बिभेद त्रिभिः शरैः ॥ ५१ ॥

Segmented

ततो ऽर्जुनो भृशम् क्रुद्धो निर्विद्धम् प्रेक्ष्य माधवम् गाङ्गेय-सारथिम् संख्ये निर्बिभेद त्रिभिः शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
निर्विद्धम् निर्व्यध् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
माधवम् माधव pos=n,g=m,c=2,n=s
गाङ्गेय गाङ्गेय pos=n,comp=y
सारथिम् सारथि pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p