Original

भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः ।विरराज रणे राजन्सपुष्प इव किंशुकः ॥ ५० ॥

Segmented

भीष्म-चाप-च्युतैः बाणैः निर्विद्धो मधुसूदनः विरराज रणे राजन् स पुष्पः इव किंशुकः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
निर्विद्धो निर्व्यध् pos=va,g=m,c=1,n=s,f=part
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
विरराज विराज् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
पुष्पः पुष्प pos=n,g=m,c=1,n=s
इव इव pos=i
किंशुकः किंशुक pos=n,g=m,c=1,n=s