Original

ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ।तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥ ५ ॥

Segmented

ततो युद्धम् समभवत् तुमुलम् लोम-हर्षणम् तावकानाम् परेषाम् च व्यतिषञ्ज्-रथ-द्विपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
व्यतिषञ्ज् व्यतिषञ्ज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
द्विपम् द्विप pos=n,g=n,c=1,n=s