Original

ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः ।वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ ४९ ॥

Segmented

ततः क्रुद्धो महा-राज भीष्मः प्रहरताम् वरः वासुदेवम् त्रिभिः बाणैः आजघान स्तनान्तरे

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s