Original

अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ ।रथेषां रथचक्रे च चिक्रीडतुररिंदमौ ॥ ४८ ॥

Segmented

अन्योन्यस्य हयान् विद्ध्वा ध्वजौ च सु महा-बलौ रथ-ईषाम् रथ-चक्रे च चिक्रीडतुः अरिंदमौ

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
विद्ध्वा व्यध् pos=vi
ध्वजौ ध्वज pos=n,g=m,c=2,n=d
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
रथ रथ pos=n,comp=y
ईषाम् ईषा pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
चक्रे चक्र pos=n,g=n,c=2,n=d
pos=i
चिक्रीडतुः क्रीड् pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d