Original

भीष्मचापविमुक्तानि शरजालानि संघशः ।शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ॥ ४५ ॥

Segmented

भीष्म-चाप-विमुक्तानि शर-जालानि संघशः शृ अदृश्यन्त भिन्नानि अर्जुन-सायकैः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
चाप चाप pos=n,comp=y
विमुक्तानि विमुच् pos=va,g=n,c=1,n=p,f=part
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
संघशः संघशस् pos=i
शृ शृ pos=va,g=n,c=1,n=p,f=part
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
भिन्नानि भिद् pos=va,g=n,c=1,n=p,f=part
अर्जुन अर्जुन pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p