Original

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥ ४२ ॥

Segmented

ततः शर-सहस्रेण सु प्रयुक्तेन पाण्डवः अर्जुनः समर-श्लाघी भीष्मस्य अवारयत् दिशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
सु सु pos=i
प्रयुक्तेन प्रयुज् pos=va,g=n,c=3,n=s,f=part
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p