Original

गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः ।तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः ॥ ४१ ॥

Segmented

गाङ्गेयः तु रणे पार्थम् आनर्छत् नवभिः शरैः तम् अर्जुनः प्रत्यविध्यद् दशभिः मर्म-वेधिन्

Analysis

Word Lemma Parse
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
दशभिः दशन् pos=n,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
वेधिन् वेधिन् pos=a,g=m,c=3,n=p