Original

ते मनः क्रूरमास्थाय समभित्यक्तजीविताः ।पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ ४ ॥

Segmented

ते मनः क्रूरम् आस्थाय समभित्यज्-जीविताः पाण्डवान् अभ्यवर्तन्त सर्व एव उच्छ्रित-ध्वजाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मनः मनस् pos=n,g=n,c=2,n=s
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
आस्थाय आस्था pos=vi
समभित्यज् समभित्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p