Original

द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः ।परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥ ३९ ॥

Segmented

द्रौणिः दुर्योधनः च एव विकर्णः च ते आत्मजः परिवार्य रणे भीष्मम् स्थिता युद्धाय मारिष

Analysis

Word Lemma Parse
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
परिवार्य परिवारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
मारिष मारिष pos=n,g=m,c=8,n=s