Original

उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः ।सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत ॥ ३८ ॥

Segmented

उभौ श्वेत-हयौ राजन् संसक्तौ दृश्य पार्थिवाः सिंहनादान् भृशम् चक्रुः शङ्ख-शब्दान् च भारत

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=2,n=d
श्वेत श्वेत pos=a,comp=y
हयौ हय pos=n,g=m,c=2,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
संसक्तौ संसञ्ज् pos=va,g=m,c=2,n=d,f=part
दृश्य दृश् pos=vi
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
भृशम् भृशम् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
शङ्ख शङ्ख pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s