Original

स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ।एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ।धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति ॥ ३७ ॥

Segmented

स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः एवम् उक्तवान् ततस् राजन् पिता देवव्रतः ते धिक् क्षत्र-धर्मम् इति उक्त्वा ययौ पार्थ-रथम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
यथा यथा pos=i
हन्येत हन् pos=v,p=3,n=s,l=vidhilin
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धिक् धिक् pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
पार्थ पार्थ pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i