Original

त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः ।न युध्यति रणे पार्थं हितकामः सदा मम ॥ ३६ ॥

Segmented

त्वद्-कृते हि एष कर्णो ऽपि न्यस्त-शस्त्रः महा-रथः न युध्यति रणे पार्थम् हित-कामः सदा मम

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
pos=i
युध्यति युध् pos=v,p=3,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
हित हित pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
सदा सदा pos=i
मम मद् pos=n,g=,c=6,n=s