Original

एष पाण्डुसुतस्तात कृष्णेन सहितो बली ।यततां सर्वसैन्यानां मूलं नः परिकृन्तति ।त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे ॥ ३५ ॥

Segmented

एष पाण्डु-सुतः तात कृष्णेन सहितो बली यतताम् सर्व-सैन्यानाम् मूलम् नः परिकृन्तति त्वयि जीवति गाङ्गेये द्रोणे च रथिनाम् वरे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
यतताम् यत् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
मूलम् मूल pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
परिकृन्तति परिकृत् pos=v,p=3,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
गाङ्गेये गाङ्गेय pos=n,g=m,c=7,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरे वर pos=a,g=m,c=7,n=s