Original

ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः ।पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥ ३४ ॥

Segmented

ततो दुर्योधनो राजा भीष्मम् आह जनेश्वरः पीड्यमानम् स्वकम् सैन्यम् दृष्ट्वा पार्थेन संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
पीड्यमानम् पीडय् pos=va,g=n,c=2,n=s,f=part
स्वकम् स्वक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s