Original

तेषां तु रथसिंहानां मध्यं प्राप्य धनंजयः ।चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् ॥ ३३ ॥

Segmented

तेषाम् तु रथ-सिंहानाम् मध्यम् प्राप्य धनंजयः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
रथ रथ pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s