Original

तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् ।प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् ॥ ३२ ॥

Segmented

तेषाम् तु निनदम् श्रुत्वा प्रहृष्टानाम् प्रहृः-वत् प्रविवेश ततो मध्यम् रथ-सिंहः प्रतापवान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रहृष्टानाम् प्रहृष् pos=va,g=m,c=6,n=p,f=part
प्रहृः प्रहृष् pos=va,comp=y,f=part
वत् वत् pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
मध्यम् मध्य pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s