Original

भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् ।अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः ॥ ३१ ॥

Segmented

भीष्मः तु रथिनाम् श्रेष्ठः तूर्णम् विव्याध पाण्डवम् अशीत्या निशितैः बाणैस् ततो ऽक्रोशन्त तावकाः

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तु तु pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अशीत्या अशीति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैस् बाण pos=n,g=m,c=3,n=p
ततो ततस् pos=i
ऽक्रोशन्त क्रुश् pos=v,p=3,n=p,l=lan
तावकाः तावक pos=a,g=m,c=1,n=p