Original

तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव ।अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः ॥ ३ ॥

Segmented

तेषाम् मध्ये स्थितो राजा पुत्रो दुर्योधनः ते अब्रवीत् तावकान् सर्वान् युध्यध्वम् इति दंशिताः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तावकान् तावक pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
इति इति pos=i
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part