Original

तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः ।द्रौपदेयाभिमन्युश्च परिवव्रुर्धनंजयम् ॥ २९ ॥

Segmented

तम् सात्यकिः विराटः च धृष्टद्युम्नः च पार्षतः द्रौपदेय-अभिमन्युः च परिवव्रुः धनंजयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
द्रौपदेय द्रौपदेय pos=n,comp=y
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
धनंजयम् धनंजय pos=n,g=m,c=2,n=s