Original

आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः ।प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥ २८ ॥

Segmented

आर्तायनिम् त्रिभिः बाणै राजानम् च अपि पञ्चभिः प्रत्यविध्यद् अमेय-आत्मा किरीटी भरत-ऋषभ

Analysis

Word Lemma Parse
आर्तायनिम् आर्तायनि pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणै बाण pos=n,g=m,c=3,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s