Original

स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः ।द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥ २७ ॥

Segmented

स भीष्मम् पञ्चविंशत्या कृपम् च नवभिः शरैः द्रोणम् षष्ट्या नर-व्याघ्रः विकर्णम् च त्रिभिः शरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p