Original

स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः ।न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥ २६ ॥

Segmented

स तैः विद्धो महा-इष्वासः समन्तात् निशितैः शरैः न विव्यथे महा-बाहुः भिद्यमान इव अचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
समन्तात् समन्तात् pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भिद्यमान भिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s