Original

सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः ।विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥ २५ ॥

Segmented

सैन्धवो नवभिः च अपि शकुनिः च अपि पञ्चभिः विकर्णो दशभिः भल्लै राजन् विव्याध पाण्डवम्

Analysis

Word Lemma Parse
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विकर्णो विकर्ण pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
भल्लै भल्ल pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s