Original

द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः ।दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ॥ २४ ॥

Segmented

द्रोणः च पञ्चविंशत्या कृपः पञ्चाशता शरैः दुर्योधनः चतुःषष्ट्या शल्यः च नवभिः शरैः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
कृपः कृप pos=n,g=m,c=1,n=s
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p