Original

को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् ।द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति ॥ २२ ॥

Segmented

को हि गाण्डीवधन्वानम् अन्यः कुरु-पितामहात् द्रोण-वैकर्तनाभ्याम् वा रथः संयातुम् अर्हति

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहात् पितामह pos=n,g=m,c=5,n=s
द्रोण द्रोण pos=n,comp=y
वैकर्तनाभ्याम् वैकर्तन pos=n,g=m,c=5,n=d
वा वा pos=i
रथः रथ pos=n,g=m,c=1,n=s
संयातुम् संया pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat