Original

तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।त्रासयानं रणे शूरान्पातयन्तं च सायकैः ॥ २० ॥

Segmented

तम् आपतन्तम् वेगेन प्रभिन्नम् इव वारणम् त्रासयानम् रणे शूरान् पातयन्तम् च सायकैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
वारणम् वारण pos=n,g=m,c=2,n=s
त्रासयानम् त्रासय् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
पातयन्तम् पातय् pos=va,g=m,c=2,n=s,f=part
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p