Original

संजय उवाच ।समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः ।अपारमिव संदृश्य सागरप्रतिमं बलम् ॥ २ ॥

Segmented

संजय उवाच समम् व्यूढेषु अनीकेषु संनद्धा रुचिर-ध्वजाः अपारम् इव संदृश्य सागर-प्रतिमम् बलम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समम् समम् pos=i
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
संनद्धा संनह् pos=va,g=m,c=1,n=p,f=part
रुचिर रुचिर pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
अपारम् अपार pos=a,g=n,c=2,n=s
इव इव pos=i
संदृश्य संदृश् pos=vi
सागर सागर pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s