Original

विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ।आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः ॥ १९ ॥

Segmented

विनिघ्नन् कौरव-अनीकम् शूरसेनान् च पाण्डवः आयात् शरान् नुदमानः शीघ्रम् सुहृद्-शोष-विनाशनः

Analysis

Word Lemma Parse
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
कौरव कौरव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
शूरसेनान् शूरसेन pos=n,g=m,c=2,n=p
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
आयात् आया pos=v,p=3,n=s,l=lan
शरान् शर pos=n,g=m,c=2,n=p
नुदमानः नुद् pos=va,g=m,c=1,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
सुहृद् सुहृद् pos=n,comp=y
शोष शोष pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s