Original

चञ्चद्बहुपताकेन बलाकावर्णवाजिना ।समुच्छ्रितमहाभीमनदद्वानरकेतुना ।महता मेघनादेन रथेनादित्यवर्चसा ॥ १८ ॥

Segmented

चञ्चत्-बहु-पताकेन बलाका-वर्ण-वाजिना समुच्छ्रित-महा-भीम-नदत्-वानर-केतुना महता मेघ-नादेन रथेन आदित्य-वर्चसा

Analysis

Word Lemma Parse
चञ्चत् चञ्च् pos=va,comp=y,f=part
बहु बहु pos=a,comp=y
पताकेन पताका pos=n,g=m,c=3,n=s
बलाका बलाका pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
वाजिना वाजिन् pos=n,g=m,c=3,n=s
समुच्छ्रित समुच्छ्रि pos=va,comp=y,f=part
महा महत् pos=a,comp=y
भीम भीम pos=a,comp=y
नदत् नद् pos=va,comp=y,f=part
वानर वानर pos=n,comp=y
केतुना केतु pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
मेघ मेघ pos=n,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s