Original

एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् ।प्रापयामास भीष्माय रथं प्रति जनेश्वर ॥ १७ ॥

Segmented

एवम् उक्त्वा ततः शौरी रथम् तम् लोक-विश्रुतम् प्रापयामास भीष्माय रथम् प्रति जनेश्वर

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
शौरी शौरि pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
प्रापयामास प्रापय् pos=v,p=3,n=s,l=lit
भीष्माय भीष्म pos=n,g=m,c=4,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s