Original

पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना ।सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन ॥ १५ ॥

Segmented

पाञ्चालान् निहनिष्यन्ति रक्षिता दृढ-धन्वना सो ऽहम् भीष्मम् गमिष्यामि सैन्य-हेतोः जनार्दन

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
निहनिष्यन्ति निहन् pos=v,p=3,n=p,l=lrt
रक्षिता रक्ष् pos=va,g=m,c=1,n=p,f=part
दृढ दृढ pos=a,comp=y
धन्वना धन्वन् pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
सैन्य सैन्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s