Original

एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन ।धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥ १४ ॥

Segmented

एष द्रोणः कृपः शल्यो विकर्णः च जनार्दन धार्तराष्ट्राः च सहिता दुर्योधन-पुरोगमाः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
सहिता सहित pos=a,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p