Original

एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् ।नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥ १३ ॥

Segmented

एष भीष्मः सु संक्रुद्धः वार्ष्णेय मम वाहिनीम् नाशयिष्यति सु व्यक्तम् दुर्योधन-हिते रतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
नाशयिष्यति नाशय् pos=v,p=3,n=s,l=lrt
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part