Original

अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् ।वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥ १२ ॥

Segmented

अर्जुनः तु नर-व्याघ्रः दृष्ट्वा भीष्मम् महा-रथम् वार्ष्णेयम् अब्रवीत् क्रुद्धो याहि यत्र पितामहः

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
याहि या pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s