Original

सादितध्वजनागाश्च हतप्रवरवाजिनः ।विप्रयातरथानीकाः समपद्यन्त पाण्डवाः ॥ ११ ॥

Segmented

सादय्-ध्वज-नागाः च हत-प्रवर-वाजिनः विप्रया-रथ-अनीकाः समपद्यन्त पाण्डवाः

Analysis

Word Lemma Parse
सादय् सादय् pos=va,comp=y,f=part
ध्वज ध्वज pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
हत हन् pos=va,comp=y,f=part
प्रवर प्रवर pos=a,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
विप्रया विप्रया pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
अनीकाः अनीक pos=n,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p