Original

प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे ।सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ १० ॥

Segmented

प्राकम्पत महा-व्यूहः तस्मिन् वीर-समागमे सर्वेषाम् एव सैन्यानाम् आसीद् व्यतिकरो महान्

Analysis

Word Lemma Parse
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वीर वीर pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
व्यतिकरो व्यतिकर pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s