Original

धृतराष्ट्र उवाच ।एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे ॥ १ ॥

Segmented

धृतराष्ट्र उवाच एवम् व्यूढेषु अनीकेषु मामकेषु इतरेषु च कथम् प्रहरताम् श्रेष्ठाः संप्रहारम् प्रचक्रिरे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
मामकेषु मामक pos=a,g=n,c=7,n=p
इतरेषु इतर pos=n,g=n,c=7,n=p
pos=i
कथम् कथम् pos=i
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit