Original

आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव ।वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् ॥ ९ ॥

Segmented

आत्मनो बुद्धि-दौर्बल्यात् भीष्मम् आसाद्य केशव वनम् यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम्

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
बुद्धि बुद्धि pos=n,comp=y
दौर्बल्यात् दौर्बल्य pos=n,g=n,c=5,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
केशव केशव pos=n,g=m,c=8,n=s
वनम् वन pos=n,g=n,c=2,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
जीवितुम् जीव् pos=vi