Original

न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः ।सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः ॥ ८ ॥

Segmented

न तु भीष्मो महा-तेजाः शक्यो जेतुम् महा-बलः सो ऽहम् एवम् गते मग्नो भीष्म-अगाध-जले अ प्लवः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
जेतुम् जि pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
भीष्म भीष्म pos=n,comp=y
अगाध अगाध pos=a,comp=y
जले जल pos=n,g=n,c=7,n=s
pos=i
प्लवः प्लव pos=n,g=m,c=1,n=s