Original

शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे ।वरुणः पाशभृच्चापि कुबेरो वा गदाधरः ॥ ७ ॥

Segmented

शक्यो जेतुम् यमः क्रुद्धो वज्रपाणि च संयुगे वरुणः पाशभृत् च अपि कुबेरो वा गदा-धरः

Analysis

Word Lemma Parse
शक्यो शक्य pos=a,g=m,c=1,n=s
जेतुम् जि pos=vi
यमः यम pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वज्रपाणि वज्रपाणि pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
पाशभृत् पाशभृत् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
कुबेरो कुबेर pos=n,g=m,c=1,n=s
वा वा pos=i
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s