Original

एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् ।दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् ॥ ६ ॥

Segmented

एतम् हि पुरुष-व्याघ्रम् धनुष्मन्तम् महा-बलम् दृष्ट्वा विप्रद्रुतम् सैन्यम् मदीयम् मार्गण-आहतम्

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
धनुष्मन्तम् धनुष्मत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विप्रद्रुतम् विप्रद्रु pos=va,g=n,c=1,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
मदीयम् मदीय pos=a,g=n,c=1,n=s
मार्गण मार्गण pos=n,comp=y
आहतम् आहन् pos=va,g=n,c=1,n=s,f=part