Original

तेषामादित्यवर्णानि विमलानि महान्ति च ।श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥ ५६ ॥

Segmented

तेषाम् आदित्य-वर्णानि विमलानि महान्ति च श्वेत-छत्राणि अशोभन्त वारणेषु रथेषु च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आदित्य आदित्य pos=n,comp=y
वर्णानि वर्ण pos=n,g=n,c=1,n=p
विमलानि विमल pos=a,g=n,c=1,n=p
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i
श्वेत श्वेत pos=a,comp=y
छत्राणि छत्त्र pos=n,g=n,c=1,n=p
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
वारणेषु वारण pos=n,g=m,c=7,n=p
रथेषु रथ pos=n,g=m,c=7,n=p
pos=i