Original

पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ।जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ॥ ५३ ॥

Segmented

पक्ष-कोटि-प्रपक्षेषु पक्ष-अन्तेषु च वारणाः जग्मुः परिवृता राजन् चल् इव पर्वताः

Analysis

Word Lemma Parse
पक्ष पक्ष pos=n,comp=y
कोटि कोटि pos=n,comp=y
प्रपक्षेषु प्रपक्ष pos=n,g=m,c=7,n=p
पक्ष पक्ष pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
pos=i
वारणाः वारण pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
परिवृता परिवृ pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
चल् चल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p