Original

रथानामयुतं पक्षौ शिरश्च नियुतं तथा ।पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः ।ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः ॥ ५२ ॥

Segmented

रथानाम् अयुतम् पक्षौ शिरः च नियुतम् तथा पृष्ठम् अर्बुदम् एव आसीत् सहस्राणि च विंशतिः ग्रीवायाम् नियुतम् च अपि सहस्राणि च सप्ततिः

Analysis

Word Lemma Parse
रथानाम् रथ pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
पक्षौ पक्ष pos=n,g=m,c=1,n=d
शिरः शिरस् pos=n,g=n,c=1,n=s
pos=i
नियुतम् नियुत pos=n,g=n,c=1,n=s
तथा तथा pos=i
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
अर्बुदम् अर्बुद pos=n,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s
ग्रीवायाम् ग्रीवा pos=n,g=f,c=7,n=s
नियुतम् नियुत pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
सप्ततिः सप्तति pos=n,g=f,c=1,n=s