Original

अग्निवेष्या जगत्तुण्डाः पलदाशाश्च भारत ।शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः ।नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः ॥ ५१ ॥

Segmented

शबरास् तुम्बुपाः च एव वत्साः च सह नाकुलैः नकुलः सहदेवः च वामम् पार्श्वम् समाश्रिताः

Analysis

Word Lemma Parse
शबरास् शबर pos=n,g=m,c=1,n=p
तुम्बुपाः तुम्बुप pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
वत्साः वत्स pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
नाकुलैः नाकुल pos=n,g=m,c=3,n=p
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
वामम् वाम pos=a,g=m,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=m,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part